Declension table of asaṃsthita

Deva

NeuterSingularDualPlural
Nominativeasaṃsthitam asaṃsthite asaṃsthitāni
Vocativeasaṃsthita asaṃsthite asaṃsthitāni
Accusativeasaṃsthitam asaṃsthite asaṃsthitāni
Instrumentalasaṃsthitena asaṃsthitābhyām asaṃsthitaiḥ
Dativeasaṃsthitāya asaṃsthitābhyām asaṃsthitebhyaḥ
Ablativeasaṃsthitāt asaṃsthitābhyām asaṃsthitebhyaḥ
Genitiveasaṃsthitasya asaṃsthitayoḥ asaṃsthitānām
Locativeasaṃsthite asaṃsthitayoḥ asaṃsthiteṣu

Compound asaṃsthita -

Adverb -asaṃsthitam -asaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria