Declension table of ?asaṃsthita

Deva

MasculineSingularDualPlural
Nominativeasaṃsthitaḥ asaṃsthitau asaṃsthitāḥ
Vocativeasaṃsthita asaṃsthitau asaṃsthitāḥ
Accusativeasaṃsthitam asaṃsthitau asaṃsthitān
Instrumentalasaṃsthitena asaṃsthitābhyām asaṃsthitaiḥ
Dativeasaṃsthitāya asaṃsthitābhyām asaṃsthitebhyaḥ
Ablativeasaṃsthitāt asaṃsthitābhyām asaṃsthitebhyaḥ
Genitiveasaṃsthitasya asaṃsthitayoḥ asaṃsthitānām
Locativeasaṃsthite asaṃsthitayoḥ asaṃsthiteṣu

Compound asaṃsthita -

Adverb -asaṃsthitam -asaṃsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria