Declension table of ?asaṃsthāna

Deva

NeuterSingularDualPlural
Nominativeasaṃsthānam asaṃsthāne asaṃsthānāni
Vocativeasaṃsthāna asaṃsthāne asaṃsthānāni
Accusativeasaṃsthānam asaṃsthāne asaṃsthānāni
Instrumentalasaṃsthānena asaṃsthānābhyām asaṃsthānaiḥ
Dativeasaṃsthānāya asaṃsthānābhyām asaṃsthānebhyaḥ
Ablativeasaṃsthānāt asaṃsthānābhyām asaṃsthānebhyaḥ
Genitiveasaṃsthānasya asaṃsthānayoḥ asaṃsthānānām
Locativeasaṃsthāne asaṃsthānayoḥ asaṃsthāneṣu

Compound asaṃsthāna -

Adverb -asaṃsthānam -asaṃsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria