Declension table of asaṃsthānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asaṃsthānaḥ | asaṃsthānau | asaṃsthānāḥ |
Vocative | asaṃsthāna | asaṃsthānau | asaṃsthānāḥ |
Accusative | asaṃsthānam | asaṃsthānau | asaṃsthānān |
Instrumental | asaṃsthānena | asaṃsthānābhyām | asaṃsthānaiḥ |
Dative | asaṃsthānāya | asaṃsthānābhyām | asaṃsthānebhyaḥ |
Ablative | asaṃsthānāt | asaṃsthānābhyām | asaṃsthānebhyaḥ |
Genitive | asaṃsthānasya | asaṃsthānayoḥ | asaṃsthānānām |
Locative | asaṃsthāne | asaṃsthānayoḥ | asaṃsthāneṣu |