Declension table of ?asaṃstava

Deva

NeuterSingularDualPlural
Nominativeasaṃstavam asaṃstave asaṃstavāni
Vocativeasaṃstava asaṃstave asaṃstavāni
Accusativeasaṃstavam asaṃstave asaṃstavāni
Instrumentalasaṃstavena asaṃstavābhyām asaṃstavaiḥ
Dativeasaṃstavāya asaṃstavābhyām asaṃstavebhyaḥ
Ablativeasaṃstavāt asaṃstavābhyām asaṃstavebhyaḥ
Genitiveasaṃstavasya asaṃstavayoḥ asaṃstavānām
Locativeasaṃstave asaṃstavayoḥ asaṃstaveṣu

Compound asaṃstava -

Adverb -asaṃstavam -asaṃstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria