Declension table of ?asaṃstava

Deva

MasculineSingularDualPlural
Nominativeasaṃstavaḥ asaṃstavau asaṃstavāḥ
Vocativeasaṃstava asaṃstavau asaṃstavāḥ
Accusativeasaṃstavam asaṃstavau asaṃstavān
Instrumentalasaṃstavena asaṃstavābhyām asaṃstavaiḥ asaṃstavebhiḥ
Dativeasaṃstavāya asaṃstavābhyām asaṃstavebhyaḥ
Ablativeasaṃstavāt asaṃstavābhyām asaṃstavebhyaḥ
Genitiveasaṃstavasya asaṃstavayoḥ asaṃstavānām
Locativeasaṃstave asaṃstavayoḥ asaṃstaveṣu

Compound asaṃstava -

Adverb -asaṃstavam -asaṃstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria