Declension table of ?asaṃskṛtālakin

Deva

MasculineSingularDualPlural
Nominativeasaṃskṛtālakī asaṃskṛtālakinau asaṃskṛtālakinaḥ
Vocativeasaṃskṛtālakin asaṃskṛtālakinau asaṃskṛtālakinaḥ
Accusativeasaṃskṛtālakinam asaṃskṛtālakinau asaṃskṛtālakinaḥ
Instrumentalasaṃskṛtālakinā asaṃskṛtālakibhyām asaṃskṛtālakibhiḥ
Dativeasaṃskṛtālakine asaṃskṛtālakibhyām asaṃskṛtālakibhyaḥ
Ablativeasaṃskṛtālakinaḥ asaṃskṛtālakibhyām asaṃskṛtālakibhyaḥ
Genitiveasaṃskṛtālakinaḥ asaṃskṛtālakinoḥ asaṃskṛtālakinām
Locativeasaṃskṛtālakini asaṃskṛtālakinoḥ asaṃskṛtālakiṣu

Compound asaṃskṛtālaki -

Adverb -asaṃskṛtālaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria