Declension table of asaṃskṛta

Deva

NeuterSingularDualPlural
Nominativeasaṃskṛtam asaṃskṛte asaṃskṛtāni
Vocativeasaṃskṛta asaṃskṛte asaṃskṛtāni
Accusativeasaṃskṛtam asaṃskṛte asaṃskṛtāni
Instrumentalasaṃskṛtena asaṃskṛtābhyām asaṃskṛtaiḥ
Dativeasaṃskṛtāya asaṃskṛtābhyām asaṃskṛtebhyaḥ
Ablativeasaṃskṛtāt asaṃskṛtābhyām asaṃskṛtebhyaḥ
Genitiveasaṃskṛtasya asaṃskṛtayoḥ asaṃskṛtānām
Locativeasaṃskṛte asaṃskṛtayoḥ asaṃskṛteṣu

Compound asaṃskṛta -

Adverb -asaṃskṛtam -asaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria