Declension table of asaṃskṛta

Deva

MasculineSingularDualPlural
Nominativeasaṃskṛtaḥ asaṃskṛtau asaṃskṛtāḥ
Vocativeasaṃskṛta asaṃskṛtau asaṃskṛtāḥ
Accusativeasaṃskṛtam asaṃskṛtau asaṃskṛtān
Instrumentalasaṃskṛtena asaṃskṛtābhyām asaṃskṛtaiḥ asaṃskṛtebhiḥ
Dativeasaṃskṛtāya asaṃskṛtābhyām asaṃskṛtebhyaḥ
Ablativeasaṃskṛtāt asaṃskṛtābhyām asaṃskṛtebhyaḥ
Genitiveasaṃskṛtasya asaṃskṛtayoḥ asaṃskṛtānām
Locativeasaṃskṛte asaṃskṛtayoḥ asaṃskṛteṣu

Compound asaṃskṛta -

Adverb -asaṃskṛtam -asaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria