Declension table of ?asaṃsṛti

Deva

FeminineSingularDualPlural
Nominativeasaṃsṛtiḥ asaṃsṛtī asaṃsṛtayaḥ
Vocativeasaṃsṛte asaṃsṛtī asaṃsṛtayaḥ
Accusativeasaṃsṛtim asaṃsṛtī asaṃsṛtīḥ
Instrumentalasaṃsṛtyā asaṃsṛtibhyām asaṃsṛtibhiḥ
Dativeasaṃsṛtyai asaṃsṛtaye asaṃsṛtibhyām asaṃsṛtibhyaḥ
Ablativeasaṃsṛtyāḥ asaṃsṛteḥ asaṃsṛtibhyām asaṃsṛtibhyaḥ
Genitiveasaṃsṛtyāḥ asaṃsṛteḥ asaṃsṛtyoḥ asaṃsṛtīnām
Locativeasaṃsṛtyām asaṃsṛtau asaṃsṛtyoḥ asaṃsṛtiṣu

Compound asaṃsṛti -

Adverb -asaṃsṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria