Declension table of ?asaṃsṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeasaṃsṛṣṭā asaṃsṛṣṭe asaṃsṛṣṭāḥ
Vocativeasaṃsṛṣṭe asaṃsṛṣṭe asaṃsṛṣṭāḥ
Accusativeasaṃsṛṣṭām asaṃsṛṣṭe asaṃsṛṣṭāḥ
Instrumentalasaṃsṛṣṭayā asaṃsṛṣṭābhyām asaṃsṛṣṭābhiḥ
Dativeasaṃsṛṣṭāyai asaṃsṛṣṭābhyām asaṃsṛṣṭābhyaḥ
Ablativeasaṃsṛṣṭāyāḥ asaṃsṛṣṭābhyām asaṃsṛṣṭābhyaḥ
Genitiveasaṃsṛṣṭāyāḥ asaṃsṛṣṭayoḥ asaṃsṛṣṭānām
Locativeasaṃsṛṣṭāyām asaṃsṛṣṭayoḥ asaṃsṛṣṭāsu

Adverb -asaṃsṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria