Declension table of asaṃsṛṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | asaṃsṛṣṭam | asaṃsṛṣṭe | asaṃsṛṣṭāni |
Vocative | asaṃsṛṣṭa | asaṃsṛṣṭe | asaṃsṛṣṭāni |
Accusative | asaṃsṛṣṭam | asaṃsṛṣṭe | asaṃsṛṣṭāni |
Instrumental | asaṃsṛṣṭena | asaṃsṛṣṭābhyām | asaṃsṛṣṭaiḥ |
Dative | asaṃsṛṣṭāya | asaṃsṛṣṭābhyām | asaṃsṛṣṭebhyaḥ |
Ablative | asaṃsṛṣṭāt | asaṃsṛṣṭābhyām | asaṃsṛṣṭebhyaḥ |
Genitive | asaṃsṛṣṭasya | asaṃsṛṣṭayoḥ | asaṃsṛṣṭānām |
Locative | asaṃsṛṣṭe | asaṃsṛṣṭayoḥ | asaṃsṛṣṭeṣu |