Declension table of ?asaṃsṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeasaṃsṛṣṭaḥ asaṃsṛṣṭau asaṃsṛṣṭāḥ
Vocativeasaṃsṛṣṭa asaṃsṛṣṭau asaṃsṛṣṭāḥ
Accusativeasaṃsṛṣṭam asaṃsṛṣṭau asaṃsṛṣṭān
Instrumentalasaṃsṛṣṭena asaṃsṛṣṭābhyām asaṃsṛṣṭaiḥ asaṃsṛṣṭebhiḥ
Dativeasaṃsṛṣṭāya asaṃsṛṣṭābhyām asaṃsṛṣṭebhyaḥ
Ablativeasaṃsṛṣṭāt asaṃsṛṣṭābhyām asaṃsṛṣṭebhyaḥ
Genitiveasaṃsṛṣṭasya asaṃsṛṣṭayoḥ asaṃsṛṣṭānām
Locativeasaṃsṛṣṭe asaṃsṛṣṭayoḥ asaṃsṛṣṭeṣu

Compound asaṃsṛṣṭa -

Adverb -asaṃsṛṣṭam -asaṃsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria