Declension table of ?asaṃroha

Deva

MasculineSingularDualPlural
Nominativeasaṃrohaḥ asaṃrohau asaṃrohāḥ
Vocativeasaṃroha asaṃrohau asaṃrohāḥ
Accusativeasaṃroham asaṃrohau asaṃrohān
Instrumentalasaṃroheṇa asaṃrohābhyām asaṃrohaiḥ asaṃrohebhiḥ
Dativeasaṃrohāya asaṃrohābhyām asaṃrohebhyaḥ
Ablativeasaṃrohāt asaṃrohābhyām asaṃrohebhyaḥ
Genitiveasaṃrohasya asaṃrohayoḥ asaṃrohāṇām
Locativeasaṃrohe asaṃrohayoḥ asaṃroheṣu

Compound asaṃroha -

Adverb -asaṃroham -asaṃrohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria