Declension table of ?asaṃrodha

Deva

MasculineSingularDualPlural
Nominativeasaṃrodhaḥ asaṃrodhau asaṃrodhāḥ
Vocativeasaṃrodha asaṃrodhau asaṃrodhāḥ
Accusativeasaṃrodham asaṃrodhau asaṃrodhān
Instrumentalasaṃrodhena asaṃrodhābhyām asaṃrodhaiḥ asaṃrodhebhiḥ
Dativeasaṃrodhāya asaṃrodhābhyām asaṃrodhebhyaḥ
Ablativeasaṃrodhāt asaṃrodhābhyām asaṃrodhebhyaḥ
Genitiveasaṃrodhasya asaṃrodhayoḥ asaṃrodhānām
Locativeasaṃrodhe asaṃrodhayoḥ asaṃrodheṣu

Compound asaṃrodha -

Adverb -asaṃrodham -asaṃrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria