Declension table of asampratta

Deva

MasculineSingularDualPlural
Nominativeasamprattaḥ asamprattau asamprattāḥ
Vocativeasampratta asamprattau asamprattāḥ
Accusativeasamprattam asamprattau asamprattān
Instrumentalasamprattena asamprattābhyām asamprattaiḥ
Dativeasamprattāya asamprattābhyām asamprattebhyaḥ
Ablativeasamprattāt asamprattābhyām asamprattebhyaḥ
Genitiveasamprattasya asamprattayoḥ asamprattānām
Locativeasampratte asamprattayoḥ asampratteṣu

Compound asampratta -

Adverb -asamprattam -asamprattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria