Declension table of ?asampramoṣa

Deva

MasculineSingularDualPlural
Nominativeasampramoṣaḥ asampramoṣau asampramoṣāḥ
Vocativeasampramoṣa asampramoṣau asampramoṣāḥ
Accusativeasampramoṣam asampramoṣau asampramoṣān
Instrumentalasampramoṣeṇa asampramoṣābhyām asampramoṣaiḥ asampramoṣebhiḥ
Dativeasampramoṣāya asampramoṣābhyām asampramoṣebhyaḥ
Ablativeasampramoṣāt asampramoṣābhyām asampramoṣebhyaḥ
Genitiveasampramoṣasya asampramoṣayoḥ asampramoṣāṇām
Locativeasampramoṣe asampramoṣayoḥ asampramoṣeṣu

Compound asampramoṣa -

Adverb -asampramoṣam -asampramoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria