Declension table of ?asampramāda

Deva

MasculineSingularDualPlural
Nominativeasampramādaḥ asampramādau asampramādāḥ
Vocativeasampramāda asampramādau asampramādāḥ
Accusativeasampramādam asampramādau asampramādān
Instrumentalasampramādena asampramādābhyām asampramādaiḥ asampramādebhiḥ
Dativeasampramādāya asampramādābhyām asampramādebhyaḥ
Ablativeasampramādāt asampramādābhyām asampramādebhyaḥ
Genitiveasampramādasya asampramādayoḥ asampramādānām
Locativeasampramāde asampramādayoḥ asampramādeṣu

Compound asampramāda -

Adverb -asampramādam -asampramādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria