Declension table of asampramādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asampramādaḥ | asampramādau | asampramādāḥ |
Vocative | asampramāda | asampramādau | asampramādāḥ |
Accusative | asampramādam | asampramādau | asampramādān |
Instrumental | asampramādena | asampramādābhyām | asampramādaiḥ |
Dative | asampramādāya | asampramādābhyām | asampramādebhyaḥ |
Ablative | asampramādāt | asampramādābhyām | asampramādebhyaḥ |
Genitive | asampramādasya | asampramādayoḥ | asampramādānām |
Locative | asampramāde | asampramādayoḥ | asampramādeṣu |