Declension table of ?asampradattā

Deva

FeminineSingularDualPlural
Nominativeasampradattā asampradatte asampradattāḥ
Vocativeasampradatte asampradatte asampradattāḥ
Accusativeasampradattām asampradatte asampradattāḥ
Instrumentalasampradattayā asampradattābhyām asampradattābhiḥ
Dativeasampradattāyai asampradattābhyām asampradattābhyaḥ
Ablativeasampradattāyāḥ asampradattābhyām asampradattābhyaḥ
Genitiveasampradattāyāḥ asampradattayoḥ asampradattānām
Locativeasampradattāyām asampradattayoḥ asampradattāsu

Adverb -asampradattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria