Declension table of ?asampradatta

Deva

NeuterSingularDualPlural
Nominativeasampradattam asampradatte asampradattāni
Vocativeasampradatta asampradatte asampradattāni
Accusativeasampradattam asampradatte asampradattāni
Instrumentalasampradattena asampradattābhyām asampradattaiḥ
Dativeasampradattāya asampradattābhyām asampradattebhyaḥ
Ablativeasampradattāt asampradattābhyām asampradattebhyaḥ
Genitiveasampradattasya asampradattayoḥ asampradattānām
Locativeasampradatte asampradattayoḥ asampradatteṣu

Compound asampradatta -

Adverb -asampradattam -asampradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria