Declension table of ?asamprāptā

Deva

FeminineSingularDualPlural
Nominativeasamprāptā asamprāpte asamprāptāḥ
Vocativeasamprāpte asamprāpte asamprāptāḥ
Accusativeasamprāptām asamprāpte asamprāptāḥ
Instrumentalasamprāptayā asamprāptābhyām asamprāptābhiḥ
Dativeasamprāptāyai asamprāptābhyām asamprāptābhyaḥ
Ablativeasamprāptāyāḥ asamprāptābhyām asamprāptābhyaḥ
Genitiveasamprāptāyāḥ asamprāptayoḥ asamprāptānām
Locativeasamprāptāyām asamprāptayoḥ asamprāptāsu

Adverb -asamprāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria