Declension table of ?asamprāpta

Deva

NeuterSingularDualPlural
Nominativeasamprāptam asamprāpte asamprāptāni
Vocativeasamprāpta asamprāpte asamprāptāni
Accusativeasamprāptam asamprāpte asamprāptāni
Instrumentalasamprāptena asamprāptābhyām asamprāptaiḥ
Dativeasamprāptāya asamprāptābhyām asamprāptebhyaḥ
Ablativeasamprāptāt asamprāptābhyām asamprāptebhyaḥ
Genitiveasamprāptasya asamprāptayoḥ asamprāptānām
Locativeasamprāpte asamprāptayoḥ asamprāpteṣu

Compound asamprāpta -

Adverb -asamprāptam -asamprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria