Declension table of ?asampāta

Deva

NeuterSingularDualPlural
Nominativeasampātam asampāte asampātāni
Vocativeasampāta asampāte asampātāni
Accusativeasampātam asampāte asampātāni
Instrumentalasampātena asampātābhyām asampātaiḥ
Dativeasampātāya asampātābhyām asampātebhyaḥ
Ablativeasampātāt asampātābhyām asampātebhyaḥ
Genitiveasampātasya asampātayoḥ asampātānām
Locativeasampāte asampātayoḥ asampāteṣu

Compound asampāta -

Adverb -asampātam -asampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria