Declension table of ?asampāta

Deva

MasculineSingularDualPlural
Nominativeasampātaḥ asampātau asampātāḥ
Vocativeasampāta asampātau asampātāḥ
Accusativeasampātam asampātau asampātān
Instrumentalasampātena asampātābhyām asampātaiḥ asampātebhiḥ
Dativeasampātāya asampātābhyām asampātebhyaḥ
Ablativeasampātāt asampātābhyām asampātebhyaḥ
Genitiveasampātasya asampātayoḥ asampātānām
Locativeasampāte asampātayoḥ asampāteṣu

Compound asampāta -

Adverb -asampātam -asampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria