Declension table of ?asampṛñcānā

Deva

FeminineSingularDualPlural
Nominativeasampṛñcānā asampṛñcāne asampṛñcānāḥ
Vocativeasampṛñcāne asampṛñcāne asampṛñcānāḥ
Accusativeasampṛñcānām asampṛñcāne asampṛñcānāḥ
Instrumentalasampṛñcānayā asampṛñcānābhyām asampṛñcānābhiḥ
Dativeasampṛñcānāyai asampṛñcānābhyām asampṛñcānābhyaḥ
Ablativeasampṛñcānāyāḥ asampṛñcānābhyām asampṛñcānābhyaḥ
Genitiveasampṛñcānāyāḥ asampṛñcānayoḥ asampṛñcānānām
Locativeasampṛñcānāyām asampṛñcānayoḥ asampṛñcānāsu

Adverb -asampṛñcānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria