Declension table of asampṛñcānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asampṛñcānā | asampṛñcāne | asampṛñcānāḥ |
Vocative | asampṛñcāne | asampṛñcāne | asampṛñcānāḥ |
Accusative | asampṛñcānām | asampṛñcāne | asampṛñcānāḥ |
Instrumental | asampṛñcānayā | asampṛñcānābhyām | asampṛñcānābhiḥ |
Dative | asampṛñcānāyai | asampṛñcānābhyām | asampṛñcānābhyaḥ |
Ablative | asampṛñcānāyāḥ | asampṛñcānābhyām | asampṛñcānābhyaḥ |
Genitive | asampṛñcānāyāḥ | asampṛñcānayoḥ | asampṛñcānānām |
Locative | asampṛñcānāyām | asampṛñcānayoḥ | asampṛñcānāsu |