Declension table of asannikṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeasannikṛṣṭam asannikṛṣṭe asannikṛṣṭāni
Vocativeasannikṛṣṭa asannikṛṣṭe asannikṛṣṭāni
Accusativeasannikṛṣṭam asannikṛṣṭe asannikṛṣṭāni
Instrumentalasannikṛṣṭena asannikṛṣṭābhyām asannikṛṣṭaiḥ
Dativeasannikṛṣṭāya asannikṛṣṭābhyām asannikṛṣṭebhyaḥ
Ablativeasannikṛṣṭāt asannikṛṣṭābhyām asannikṛṣṭebhyaḥ
Genitiveasannikṛṣṭasya asannikṛṣṭayoḥ asannikṛṣṭānām
Locativeasannikṛṣṭe asannikṛṣṭayoḥ asannikṛṣṭeṣu

Compound asannikṛṣṭa -

Adverb -asannikṛṣṭam -asannikṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria