Declension table of ?asannidhāna

Deva

NeuterSingularDualPlural
Nominativeasannidhānam asannidhāne asannidhānāni
Vocativeasannidhāna asannidhāne asannidhānāni
Accusativeasannidhānam asannidhāne asannidhānāni
Instrumentalasannidhānena asannidhānābhyām asannidhānaiḥ
Dativeasannidhānāya asannidhānābhyām asannidhānebhyaḥ
Ablativeasannidhānāt asannidhānābhyām asannidhānebhyaḥ
Genitiveasannidhānasya asannidhānayoḥ asannidhānānām
Locativeasannidhāne asannidhānayoḥ asannidhāneṣu

Compound asannidhāna -

Adverb -asannidhānam -asannidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria