Declension table of ?asannaddha

Deva

NeuterSingularDualPlural
Nominativeasannaddham asannaddhe asannaddhāni
Vocativeasannaddha asannaddhe asannaddhāni
Accusativeasannaddham asannaddhe asannaddhāni
Instrumentalasannaddhena asannaddhābhyām asannaddhaiḥ
Dativeasannaddhāya asannaddhābhyām asannaddhebhyaḥ
Ablativeasannaddhāt asannaddhābhyām asannaddhebhyaḥ
Genitiveasannaddhasya asannaddhayoḥ asannaddhānām
Locativeasannaddhe asannaddhayoḥ asannaddheṣu

Compound asannaddha -

Adverb -asannaddham -asannaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria