Declension table of asammūḍha

Deva

NeuterSingularDualPlural
Nominativeasammūḍham asammūḍhe asammūḍhāni
Vocativeasammūḍha asammūḍhe asammūḍhāni
Accusativeasammūḍham asammūḍhe asammūḍhāni
Instrumentalasammūḍhena asammūḍhābhyām asammūḍhaiḥ
Dativeasammūḍhāya asammūḍhābhyām asammūḍhebhyaḥ
Ablativeasammūḍhāt asammūḍhābhyām asammūḍhebhyaḥ
Genitiveasammūḍhasya asammūḍhayoḥ asammūḍhānām
Locativeasammūḍhe asammūḍhayoḥ asammūḍheṣu

Compound asammūḍha -

Adverb -asammūḍham -asammūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria