Declension table of asammūḍha

Deva

MasculineSingularDualPlural
Nominativeasammūḍhaḥ asammūḍhau asammūḍhāḥ
Vocativeasammūḍha asammūḍhau asammūḍhāḥ
Accusativeasammūḍham asammūḍhau asammūḍhān
Instrumentalasammūḍhena asammūḍhābhyām asammūḍhaiḥ
Dativeasammūḍhāya asammūḍhābhyām asammūḍhebhyaḥ
Ablativeasammūḍhāt asammūḍhābhyām asammūḍhebhyaḥ
Genitiveasammūḍhasya asammūḍhayoḥ asammūḍhānām
Locativeasammūḍhe asammūḍhayoḥ asammūḍheṣu

Compound asammūḍha -

Adverb -asammūḍham -asammūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria