Declension table of ?asammoṣa

Deva

MasculineSingularDualPlural
Nominativeasammoṣaḥ asammoṣau asammoṣāḥ
Vocativeasammoṣa asammoṣau asammoṣāḥ
Accusativeasammoṣam asammoṣau asammoṣān
Instrumentalasammoṣeṇa asammoṣābhyām asammoṣaiḥ asammoṣebhiḥ
Dativeasammoṣāya asammoṣābhyām asammoṣebhyaḥ
Ablativeasammoṣāt asammoṣābhyām asammoṣebhyaḥ
Genitiveasammoṣasya asammoṣayoḥ asammoṣāṇām
Locativeasammoṣe asammoṣayoḥ asammoṣeṣu

Compound asammoṣa -

Adverb -asammoṣam -asammoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria