Declension table of ?asammitā

Deva

FeminineSingularDualPlural
Nominativeasammitā asammite asammitāḥ
Vocativeasammite asammite asammitāḥ
Accusativeasammitām asammite asammitāḥ
Instrumentalasammitayā asammitābhyām asammitābhiḥ
Dativeasammitāyai asammitābhyām asammitābhyaḥ
Ablativeasammitāyāḥ asammitābhyām asammitābhyaḥ
Genitiveasammitāyāḥ asammitayoḥ asammitānām
Locativeasammitāyām asammitayoḥ asammitāsu

Adverb -asammitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria