Declension table of asammitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asammitaḥ | asammitau | asammitāḥ |
Vocative | asammita | asammitau | asammitāḥ |
Accusative | asammitam | asammitau | asammitān |
Instrumental | asammitena | asammitābhyām | asammitaiḥ |
Dative | asammitāya | asammitābhyām | asammitebhyaḥ |
Ablative | asammitāt | asammitābhyām | asammitebhyaḥ |
Genitive | asammitasya | asammitayoḥ | asammitānām |
Locative | asammite | asammitayoḥ | asammiteṣu |