Declension table of asammṛṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asammṛṣṭā | asammṛṣṭe | asammṛṣṭāḥ |
Vocative | asammṛṣṭe | asammṛṣṭe | asammṛṣṭāḥ |
Accusative | asammṛṣṭām | asammṛṣṭe | asammṛṣṭāḥ |
Instrumental | asammṛṣṭayā | asammṛṣṭābhyām | asammṛṣṭābhiḥ |
Dative | asammṛṣṭāyai | asammṛṣṭābhyām | asammṛṣṭābhyaḥ |
Ablative | asammṛṣṭāyāḥ | asammṛṣṭābhyām | asammṛṣṭābhyaḥ |
Genitive | asammṛṣṭāyāḥ | asammṛṣṭayoḥ | asammṛṣṭānām |
Locative | asammṛṣṭāyām | asammṛṣṭayoḥ | asammṛṣṭāsu |