Declension table of asammṛṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asammṛṣṭaḥ | asammṛṣṭau | asammṛṣṭāḥ |
Vocative | asammṛṣṭa | asammṛṣṭau | asammṛṣṭāḥ |
Accusative | asammṛṣṭam | asammṛṣṭau | asammṛṣṭān |
Instrumental | asammṛṣṭena | asammṛṣṭābhyām | asammṛṣṭaiḥ |
Dative | asammṛṣṭāya | asammṛṣṭābhyām | asammṛṣṭebhyaḥ |
Ablative | asammṛṣṭāt | asammṛṣṭābhyām | asammṛṣṭebhyaḥ |
Genitive | asammṛṣṭasya | asammṛṣṭayoḥ | asammṛṣṭānām |
Locative | asammṛṣṭe | asammṛṣṭayoḥ | asammṛṣṭeṣu |