Declension table of asaṃlakṣyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | asaṃlakṣyaḥ | asaṃlakṣyau | asaṃlakṣyāḥ |
Vocative | asaṃlakṣya | asaṃlakṣyau | asaṃlakṣyāḥ |
Accusative | asaṃlakṣyam | asaṃlakṣyau | asaṃlakṣyān |
Instrumental | asaṃlakṣyeṇa | asaṃlakṣyābhyām | asaṃlakṣyaiḥ |
Dative | asaṃlakṣyāya | asaṃlakṣyābhyām | asaṃlakṣyebhyaḥ |
Ablative | asaṃlakṣyāt | asaṃlakṣyābhyām | asaṃlakṣyebhyaḥ |
Genitive | asaṃlakṣyasya | asaṃlakṣyayoḥ | asaṃlakṣyāṇām |
Locative | asaṃlakṣye | asaṃlakṣyayoḥ | asaṃlakṣyeṣu |