Declension table of asaṃlakṣya

Deva

MasculineSingularDualPlural
Nominativeasaṃlakṣyaḥ asaṃlakṣyau asaṃlakṣyāḥ
Vocativeasaṃlakṣya asaṃlakṣyau asaṃlakṣyāḥ
Accusativeasaṃlakṣyam asaṃlakṣyau asaṃlakṣyān
Instrumentalasaṃlakṣyeṇa asaṃlakṣyābhyām asaṃlakṣyaiḥ
Dativeasaṃlakṣyāya asaṃlakṣyābhyām asaṃlakṣyebhyaḥ
Ablativeasaṃlakṣyāt asaṃlakṣyābhyām asaṃlakṣyebhyaḥ
Genitiveasaṃlakṣyasya asaṃlakṣyayoḥ asaṃlakṣyāṇām
Locativeasaṃlakṣye asaṃlakṣyayoḥ asaṃlakṣyeṣu

Compound asaṃlakṣya -

Adverb -asaṃlakṣyam -asaṃlakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria