Declension table of ?asaṅkula

Deva

MasculineSingularDualPlural
Nominativeasaṅkulaḥ asaṅkulau asaṅkulāḥ
Vocativeasaṅkula asaṅkulau asaṅkulāḥ
Accusativeasaṅkulam asaṅkulau asaṅkulān
Instrumentalasaṅkulena asaṅkulābhyām asaṅkulaiḥ asaṅkulebhiḥ
Dativeasaṅkulāya asaṅkulābhyām asaṅkulebhyaḥ
Ablativeasaṅkulāt asaṅkulābhyām asaṅkulebhyaḥ
Genitiveasaṅkulasya asaṅkulayoḥ asaṅkulānām
Locativeasaṅkule asaṅkulayoḥ asaṅkuleṣu

Compound asaṅkula -

Adverb -asaṅkulam -asaṅkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria