Declension table of ?asaṅkrāntimāsa

Deva

MasculineSingularDualPlural
Nominativeasaṅkrāntimāsaḥ asaṅkrāntimāsau asaṅkrāntimāsāḥ
Vocativeasaṅkrāntimāsa asaṅkrāntimāsau asaṅkrāntimāsāḥ
Accusativeasaṅkrāntimāsam asaṅkrāntimāsau asaṅkrāntimāsān
Instrumentalasaṅkrāntimāsena asaṅkrāntimāsābhyām asaṅkrāntimāsaiḥ asaṅkrāntimāsebhiḥ
Dativeasaṅkrāntimāsāya asaṅkrāntimāsābhyām asaṅkrāntimāsebhyaḥ
Ablativeasaṅkrāntimāsāt asaṅkrāntimāsābhyām asaṅkrāntimāsebhyaḥ
Genitiveasaṅkrāntimāsasya asaṅkrāntimāsayoḥ asaṅkrāntimāsānām
Locativeasaṅkrāntimāse asaṅkrāntimāsayoḥ asaṅkrāntimāseṣu

Compound asaṅkrāntimāsa -

Adverb -asaṅkrāntimāsam -asaṅkrāntimāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria