Declension table of ?asaṅkīrṇa

Deva

MasculineSingularDualPlural
Nominativeasaṅkīrṇaḥ asaṅkīrṇau asaṅkīrṇāḥ
Vocativeasaṅkīrṇa asaṅkīrṇau asaṅkīrṇāḥ
Accusativeasaṅkīrṇam asaṅkīrṇau asaṅkīrṇān
Instrumentalasaṅkīrṇena asaṅkīrṇābhyām asaṅkīrṇaiḥ asaṅkīrṇebhiḥ
Dativeasaṅkīrṇāya asaṅkīrṇābhyām asaṅkīrṇebhyaḥ
Ablativeasaṅkīrṇāt asaṅkīrṇābhyām asaṅkīrṇebhyaḥ
Genitiveasaṅkīrṇasya asaṅkīrṇayoḥ asaṅkīrṇānām
Locativeasaṅkīrṇe asaṅkīrṇayoḥ asaṅkīrṇeṣu

Compound asaṅkīrṇa -

Adverb -asaṅkīrṇam -asaṅkīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria