Declension table of ?asaṅkhyeyatā

Deva

FeminineSingularDualPlural
Nominativeasaṅkhyeyatā asaṅkhyeyate asaṅkhyeyatāḥ
Vocativeasaṅkhyeyate asaṅkhyeyate asaṅkhyeyatāḥ
Accusativeasaṅkhyeyatām asaṅkhyeyate asaṅkhyeyatāḥ
Instrumentalasaṅkhyeyatayā asaṅkhyeyatābhyām asaṅkhyeyatābhiḥ
Dativeasaṅkhyeyatāyai asaṅkhyeyatābhyām asaṅkhyeyatābhyaḥ
Ablativeasaṅkhyeyatāyāḥ asaṅkhyeyatābhyām asaṅkhyeyatābhyaḥ
Genitiveasaṅkhyeyatāyāḥ asaṅkhyeyatayoḥ asaṅkhyeyatānām
Locativeasaṅkhyeyatāyām asaṅkhyeyatayoḥ asaṅkhyeyatāsu

Adverb -asaṅkhyeyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria