Declension table of ?asaṅkhyeyaguṇā

Deva

FeminineSingularDualPlural
Nominativeasaṅkhyeyaguṇā asaṅkhyeyaguṇe asaṅkhyeyaguṇāḥ
Vocativeasaṅkhyeyaguṇe asaṅkhyeyaguṇe asaṅkhyeyaguṇāḥ
Accusativeasaṅkhyeyaguṇām asaṅkhyeyaguṇe asaṅkhyeyaguṇāḥ
Instrumentalasaṅkhyeyaguṇayā asaṅkhyeyaguṇābhyām asaṅkhyeyaguṇābhiḥ
Dativeasaṅkhyeyaguṇāyai asaṅkhyeyaguṇābhyām asaṅkhyeyaguṇābhyaḥ
Ablativeasaṅkhyeyaguṇāyāḥ asaṅkhyeyaguṇābhyām asaṅkhyeyaguṇābhyaḥ
Genitiveasaṅkhyeyaguṇāyāḥ asaṅkhyeyaguṇayoḥ asaṅkhyeyaguṇānām
Locativeasaṅkhyeyaguṇāyām asaṅkhyeyaguṇayoḥ asaṅkhyeyaguṇāsu

Adverb -asaṅkhyeyaguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria