Declension table of asaṅkhyāta

Deva

MasculineSingularDualPlural
Nominativeasaṅkhyātaḥ asaṅkhyātau asaṅkhyātāḥ
Vocativeasaṅkhyāta asaṅkhyātau asaṅkhyātāḥ
Accusativeasaṅkhyātam asaṅkhyātau asaṅkhyātān
Instrumentalasaṅkhyātena asaṅkhyātābhyām asaṅkhyātaiḥ
Dativeasaṅkhyātāya asaṅkhyātābhyām asaṅkhyātebhyaḥ
Ablativeasaṅkhyātāt asaṅkhyātābhyām asaṅkhyātebhyaḥ
Genitiveasaṅkhyātasya asaṅkhyātayoḥ asaṅkhyātānām
Locativeasaṅkhyāte asaṅkhyātayoḥ asaṅkhyāteṣu

Compound asaṅkhyāta -

Adverb -asaṅkhyātam -asaṅkhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria