Declension table of asaṅkhya

Deva

MasculineSingularDualPlural
Nominativeasaṅkhyaḥ asaṅkhyau asaṅkhyāḥ
Vocativeasaṅkhya asaṅkhyau asaṅkhyāḥ
Accusativeasaṅkhyam asaṅkhyau asaṅkhyān
Instrumentalasaṅkhyena asaṅkhyābhyām asaṅkhyaiḥ asaṅkhyebhiḥ
Dativeasaṅkhyāya asaṅkhyābhyām asaṅkhyebhyaḥ
Ablativeasaṅkhyāt asaṅkhyābhyām asaṅkhyebhyaḥ
Genitiveasaṅkhyasya asaṅkhyayoḥ asaṅkhyānām
Locativeasaṅkhye asaṅkhyayoḥ asaṅkhyeṣu

Compound asaṅkhya -

Adverb -asaṅkhyam -asaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria