Declension table of ?asaṅketita

Deva

NeuterSingularDualPlural
Nominativeasaṅketitam asaṅketite asaṅketitāni
Vocativeasaṅketita asaṅketite asaṅketitāni
Accusativeasaṅketitam asaṅketite asaṅketitāni
Instrumentalasaṅketitena asaṅketitābhyām asaṅketitaiḥ
Dativeasaṅketitāya asaṅketitābhyām asaṅketitebhyaḥ
Ablativeasaṅketitāt asaṅketitābhyām asaṅketitebhyaḥ
Genitiveasaṅketitasya asaṅketitayoḥ asaṅketitānām
Locativeasaṅketite asaṅketitayoḥ asaṅketiteṣu

Compound asaṅketita -

Adverb -asaṅketitam -asaṅketitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria