Declension table of ?asaṅketita

Deva

MasculineSingularDualPlural
Nominativeasaṅketitaḥ asaṅketitau asaṅketitāḥ
Vocativeasaṅketita asaṅketitau asaṅketitāḥ
Accusativeasaṅketitam asaṅketitau asaṅketitān
Instrumentalasaṅketitena asaṅketitābhyām asaṅketitaiḥ asaṅketitebhiḥ
Dativeasaṅketitāya asaṅketitābhyām asaṅketitebhyaḥ
Ablativeasaṅketitāt asaṅketitābhyām asaṅketitebhyaḥ
Genitiveasaṅketitasya asaṅketitayoḥ asaṅketitānām
Locativeasaṅketite asaṅketitayoḥ asaṅketiteṣu

Compound asaṅketita -

Adverb -asaṅketitam -asaṅketitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria