Declension table of ?asaṅkara

Deva

NeuterSingularDualPlural
Nominativeasaṅkaram asaṅkare asaṅkarāṇi
Vocativeasaṅkara asaṅkare asaṅkarāṇi
Accusativeasaṅkaram asaṅkare asaṅkarāṇi
Instrumentalasaṅkareṇa asaṅkarābhyām asaṅkaraiḥ
Dativeasaṅkarāya asaṅkarābhyām asaṅkarebhyaḥ
Ablativeasaṅkarāt asaṅkarābhyām asaṅkarebhyaḥ
Genitiveasaṅkarasya asaṅkarayoḥ asaṅkarāṇām
Locativeasaṅkare asaṅkarayoḥ asaṅkareṣu

Compound asaṅkara -

Adverb -asaṅkaram -asaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria