Declension table of ?asaṅkalpanīya

Deva

MasculineSingularDualPlural
Nominativeasaṅkalpanīyaḥ asaṅkalpanīyau asaṅkalpanīyāḥ
Vocativeasaṅkalpanīya asaṅkalpanīyau asaṅkalpanīyāḥ
Accusativeasaṅkalpanīyam asaṅkalpanīyau asaṅkalpanīyān
Instrumentalasaṅkalpanīyena asaṅkalpanīyābhyām asaṅkalpanīyaiḥ asaṅkalpanīyebhiḥ
Dativeasaṅkalpanīyāya asaṅkalpanīyābhyām asaṅkalpanīyebhyaḥ
Ablativeasaṅkalpanīyāt asaṅkalpanīyābhyām asaṅkalpanīyebhyaḥ
Genitiveasaṅkalpanīyasya asaṅkalpanīyayoḥ asaṅkalpanīyānām
Locativeasaṅkalpanīye asaṅkalpanīyayoḥ asaṅkalpanīyeṣu

Compound asaṅkalpanīya -

Adverb -asaṅkalpanīyam -asaṅkalpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria