Declension table of ?asaṅkalpa

Deva

NeuterSingularDualPlural
Nominativeasaṅkalpam asaṅkalpe asaṅkalpāni
Vocativeasaṅkalpa asaṅkalpe asaṅkalpāni
Accusativeasaṅkalpam asaṅkalpe asaṅkalpāni
Instrumentalasaṅkalpena asaṅkalpābhyām asaṅkalpaiḥ
Dativeasaṅkalpāya asaṅkalpābhyām asaṅkalpebhyaḥ
Ablativeasaṅkalpāt asaṅkalpābhyām asaṅkalpebhyaḥ
Genitiveasaṅkalpasya asaṅkalpayoḥ asaṅkalpānām
Locativeasaṅkalpe asaṅkalpayoḥ asaṅkalpeṣu

Compound asaṅkalpa -

Adverb -asaṅkalpam -asaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria