Declension table of ?asaṅkalpa

Deva

MasculineSingularDualPlural
Nominativeasaṅkalpaḥ asaṅkalpau asaṅkalpāḥ
Vocativeasaṅkalpa asaṅkalpau asaṅkalpāḥ
Accusativeasaṅkalpam asaṅkalpau asaṅkalpān
Instrumentalasaṅkalpena asaṅkalpābhyām asaṅkalpaiḥ asaṅkalpebhiḥ
Dativeasaṅkalpāya asaṅkalpābhyām asaṅkalpebhyaḥ
Ablativeasaṅkalpāt asaṅkalpābhyām asaṅkalpebhyaḥ
Genitiveasaṅkalpasya asaṅkalpayoḥ asaṅkalpānām
Locativeasaṅkalpe asaṅkalpayoḥ asaṅkalpeṣu

Compound asaṅkalpa -

Adverb -asaṅkalpam -asaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria