Declension table of ?asaṅkḷpta

Deva

NeuterSingularDualPlural
Nominativeasaṅkḷptam asaṅkḷpte asaṅkḷptāni
Vocativeasaṅkḷpta asaṅkḷpte asaṅkḷptāni
Accusativeasaṅkḷptam asaṅkḷpte asaṅkḷptāni
Instrumentalasaṅkḷptena asaṅkḷptābhyām asaṅkḷptaiḥ
Dativeasaṅkḷptāya asaṅkḷptābhyām asaṅkḷptebhyaḥ
Ablativeasaṅkḷptāt asaṅkḷptābhyām asaṅkḷptebhyaḥ
Genitiveasaṅkḷptasya asaṅkḷptayoḥ asaṅkḷptānām
Locativeasaṅkḷpte asaṅkḷptayoḥ asaṅkḷpteṣu

Compound asaṅkḷpta -

Adverb -asaṅkḷptam -asaṅkḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria